Singular | Dual | Plural | |
Nominative |
प्रभूवसु
prabhūvasu |
प्रभूवसुनी
prabhūvasunī |
प्रभूवसूनि
prabhūvasūni |
Vocative |
प्रभूवसो
prabhūvaso प्रभूवसु prabhūvasu |
प्रभूवसुनी
prabhūvasunī |
प्रभूवसूनि
prabhūvasūni |
Accusative |
प्रभूवसु
prabhūvasu |
प्रभूवसुनी
prabhūvasunī |
प्रभूवसूनि
prabhūvasūni |
Instrumental |
प्रभूवसुना
prabhūvasunā |
प्रभूवसुभ्याम्
prabhūvasubhyām |
प्रभूवसुभिः
prabhūvasubhiḥ |
Dative |
प्रभूवसुने
prabhūvasune |
प्रभूवसुभ्याम्
prabhūvasubhyām |
प्रभूवसुभ्यः
prabhūvasubhyaḥ |
Ablative |
प्रभूवसुनः
prabhūvasunaḥ |
प्रभूवसुभ्याम्
prabhūvasubhyām |
प्रभूवसुभ्यः
prabhūvasubhyaḥ |
Genitive |
प्रभूवसुनः
prabhūvasunaḥ |
प्रभूवसुनोः
prabhūvasunoḥ |
प्रभूवसूनाम्
prabhūvasūnām |
Locative |
प्रभूवसुनि
prabhūvasuni |
प्रभूवसुनोः
prabhūvasunoḥ |
प्रभूवसुषु
prabhūvasuṣu |