Singular | Dual | Plural | |
Nominativo |
प्रभूवसु
prabhūvasu |
प्रभूवसुनी
prabhūvasunī |
प्रभूवसूनि
prabhūvasūni |
Vocativo |
प्रभूवसो
prabhūvaso प्रभूवसु prabhūvasu |
प्रभूवसुनी
prabhūvasunī |
प्रभूवसूनि
prabhūvasūni |
Acusativo |
प्रभूवसु
prabhūvasu |
प्रभूवसुनी
prabhūvasunī |
प्रभूवसूनि
prabhūvasūni |
Instrumental |
प्रभूवसुना
prabhūvasunā |
प्रभूवसुभ्याम्
prabhūvasubhyām |
प्रभूवसुभिः
prabhūvasubhiḥ |
Dativo |
प्रभूवसुने
prabhūvasune |
प्रभूवसुभ्याम्
prabhūvasubhyām |
प्रभूवसुभ्यः
prabhūvasubhyaḥ |
Ablativo |
प्रभूवसुनः
prabhūvasunaḥ |
प्रभूवसुभ्याम्
prabhūvasubhyām |
प्रभूवसुभ्यः
prabhūvasubhyaḥ |
Genitivo |
प्रभूवसुनः
prabhūvasunaḥ |
प्रभूवसुनोः
prabhūvasunoḥ |
प्रभूवसूनाम्
prabhūvasūnām |
Locativo |
प्रभूवसुनि
prabhūvasuni |
प्रभूवसुनोः
prabhūvasunoḥ |
प्रभूवसुषु
prabhūvasuṣu |