Sanskrit tools

Sanskrit declension


Declension of प्रभूतता prabhūtatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतता prabhūtatā
प्रभूतते prabhūtate
प्रभूतताः prabhūtatāḥ
Vocative प्रभूतते prabhūtate
प्रभूतते prabhūtate
प्रभूतताः prabhūtatāḥ
Accusative प्रभूतताम् prabhūtatām
प्रभूतते prabhūtate
प्रभूतताः prabhūtatāḥ
Instrumental प्रभूततया prabhūtatayā
प्रभूतताभ्याम् prabhūtatābhyām
प्रभूतताभिः prabhūtatābhiḥ
Dative प्रभूततायै prabhūtatāyai
प्रभूतताभ्याम् prabhūtatābhyām
प्रभूतताभ्यः prabhūtatābhyaḥ
Ablative प्रभूततायाः prabhūtatāyāḥ
प्रभूतताभ्याम् prabhūtatābhyām
प्रभूतताभ्यः prabhūtatābhyaḥ
Genitive प्रभूततायाः prabhūtatāyāḥ
प्रभूततयोः prabhūtatayoḥ
प्रभूततानाम् prabhūtatānām
Locative प्रभूततायाम् prabhūtatāyām
प्रभूततयोः prabhūtatayoḥ
प्रभूततासु prabhūtatāsu