| Singular | Dual | Plural |
Nominativo |
प्रभूतता
prabhūtatā
|
प्रभूतते
prabhūtate
|
प्रभूतताः
prabhūtatāḥ
|
Vocativo |
प्रभूतते
prabhūtate
|
प्रभूतते
prabhūtate
|
प्रभूतताः
prabhūtatāḥ
|
Acusativo |
प्रभूतताम्
prabhūtatām
|
प्रभूतते
prabhūtate
|
प्रभूतताः
prabhūtatāḥ
|
Instrumental |
प्रभूततया
prabhūtatayā
|
प्रभूतताभ्याम्
prabhūtatābhyām
|
प्रभूतताभिः
prabhūtatābhiḥ
|
Dativo |
प्रभूततायै
prabhūtatāyai
|
प्रभूतताभ्याम्
prabhūtatābhyām
|
प्रभूतताभ्यः
prabhūtatābhyaḥ
|
Ablativo |
प्रभूततायाः
prabhūtatāyāḥ
|
प्रभूतताभ्याम्
prabhūtatābhyām
|
प्रभूतताभ्यः
prabhūtatābhyaḥ
|
Genitivo |
प्रभूततायाः
prabhūtatāyāḥ
|
प्रभूततयोः
prabhūtatayoḥ
|
प्रभूततानाम्
prabhūtatānām
|
Locativo |
प्रभूततायाम्
prabhūtatāyām
|
प्रभूततयोः
prabhūtatayoḥ
|
प्रभूततासु
prabhūtatāsu
|