Sanskrit tools

Sanskrit declension


Declension of प्रभूतधनधान्यवत् prabhūtadhanadhānyavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रभूतधनधान्यवत् prabhūtadhanadhānyavat
प्रभूतधनधान्यवती prabhūtadhanadhānyavatī
प्रभूतधनधान्यवन्ति prabhūtadhanadhānyavanti
Vocative प्रभूतधनधान्यवत् prabhūtadhanadhānyavat
प्रभूतधनधान्यवती prabhūtadhanadhānyavatī
प्रभूतधनधान्यवन्ति prabhūtadhanadhānyavanti
Accusative प्रभूतधनधान्यवत् prabhūtadhanadhānyavat
प्रभूतधनधान्यवती prabhūtadhanadhānyavatī
प्रभूतधनधान्यवन्ति prabhūtadhanadhānyavanti
Instrumental प्रभूतधनधान्यवता prabhūtadhanadhānyavatā
प्रभूतधनधान्यवद्भ्याम् prabhūtadhanadhānyavadbhyām
प्रभूतधनधान्यवद्भिः prabhūtadhanadhānyavadbhiḥ
Dative प्रभूतधनधान्यवते prabhūtadhanadhānyavate
प्रभूतधनधान्यवद्भ्याम् prabhūtadhanadhānyavadbhyām
प्रभूतधनधान्यवद्भ्यः prabhūtadhanadhānyavadbhyaḥ
Ablative प्रभूतधनधान्यवतः prabhūtadhanadhānyavataḥ
प्रभूतधनधान्यवद्भ्याम् prabhūtadhanadhānyavadbhyām
प्रभूतधनधान्यवद्भ्यः prabhūtadhanadhānyavadbhyaḥ
Genitive प्रभूतधनधान्यवतः prabhūtadhanadhānyavataḥ
प्रभूतधनधान्यवतोः prabhūtadhanadhānyavatoḥ
प्रभूतधनधान्यवताम् prabhūtadhanadhānyavatām
Locative प्रभूतधनधान्यवति prabhūtadhanadhānyavati
प्रभूतधनधान्यवतोः prabhūtadhanadhānyavatoḥ
प्रभूतधनधान्यवत्सु prabhūtadhanadhānyavatsu