| Singular | Dual | Plural |
Nominativo |
प्रभूतधनधान्यवत्
prabhūtadhanadhānyavat
|
प्रभूतधनधान्यवती
prabhūtadhanadhānyavatī
|
प्रभूतधनधान्यवन्ति
prabhūtadhanadhānyavanti
|
Vocativo |
प्रभूतधनधान्यवत्
prabhūtadhanadhānyavat
|
प्रभूतधनधान्यवती
prabhūtadhanadhānyavatī
|
प्रभूतधनधान्यवन्ति
prabhūtadhanadhānyavanti
|
Acusativo |
प्रभूतधनधान्यवत्
prabhūtadhanadhānyavat
|
प्रभूतधनधान्यवती
prabhūtadhanadhānyavatī
|
प्रभूतधनधान्यवन्ति
prabhūtadhanadhānyavanti
|
Instrumental |
प्रभूतधनधान्यवता
prabhūtadhanadhānyavatā
|
प्रभूतधनधान्यवद्भ्याम्
prabhūtadhanadhānyavadbhyām
|
प्रभूतधनधान्यवद्भिः
prabhūtadhanadhānyavadbhiḥ
|
Dativo |
प्रभूतधनधान्यवते
prabhūtadhanadhānyavate
|
प्रभूतधनधान्यवद्भ्याम्
prabhūtadhanadhānyavadbhyām
|
प्रभूतधनधान्यवद्भ्यः
prabhūtadhanadhānyavadbhyaḥ
|
Ablativo |
प्रभूतधनधान्यवतः
prabhūtadhanadhānyavataḥ
|
प्रभूतधनधान्यवद्भ्याम्
prabhūtadhanadhānyavadbhyām
|
प्रभूतधनधान्यवद्भ्यः
prabhūtadhanadhānyavadbhyaḥ
|
Genitivo |
प्रभूतधनधान्यवतः
prabhūtadhanadhānyavataḥ
|
प्रभूतधनधान्यवतोः
prabhūtadhanadhānyavatoḥ
|
प्रभूतधनधान्यवताम्
prabhūtadhanadhānyavatām
|
Locativo |
प्रभूतधनधान्यवति
prabhūtadhanadhānyavati
|
प्रभूतधनधान्यवतोः
prabhūtadhanadhānyavatoḥ
|
प्रभूतधनधान्यवत्सु
prabhūtadhanadhānyavatsu
|