Sanskrit tools

Sanskrit declension


Declension of प्रभूतभ्रान्त prabhūtabhrānta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतभ्रान्तम् prabhūtabhrāntam
प्रभूतभ्रान्ते prabhūtabhrānte
प्रभूतभ्रान्तानि prabhūtabhrāntāni
Vocative प्रभूतभ्रान्त prabhūtabhrānta
प्रभूतभ्रान्ते prabhūtabhrānte
प्रभूतभ्रान्तानि prabhūtabhrāntāni
Accusative प्रभूतभ्रान्तम् prabhūtabhrāntam
प्रभूतभ्रान्ते prabhūtabhrānte
प्रभूतभ्रान्तानि prabhūtabhrāntāni
Instrumental प्रभूतभ्रान्तेन prabhūtabhrāntena
प्रभूतभ्रान्ताभ्याम् prabhūtabhrāntābhyām
प्रभूतभ्रान्तैः prabhūtabhrāntaiḥ
Dative प्रभूतभ्रान्ताय prabhūtabhrāntāya
प्रभूतभ्रान्ताभ्याम् prabhūtabhrāntābhyām
प्रभूतभ्रान्तेभ्यः prabhūtabhrāntebhyaḥ
Ablative प्रभूतभ्रान्तात् prabhūtabhrāntāt
प्रभूतभ्रान्ताभ्याम् prabhūtabhrāntābhyām
प्रभूतभ्रान्तेभ्यः prabhūtabhrāntebhyaḥ
Genitive प्रभूतभ्रान्तस्य prabhūtabhrāntasya
प्रभूतभ्रान्तयोः prabhūtabhrāntayoḥ
प्रभूतभ्रान्तानाम् prabhūtabhrāntānām
Locative प्रभूतभ्रान्ते prabhūtabhrānte
प्रभूतभ्रान्तयोः prabhūtabhrāntayoḥ
प्रभूतभ्रान्तेषु prabhūtabhrānteṣu