| Singular | Dual | Plural |
Nominativo |
प्रभूतभ्रान्तम्
prabhūtabhrāntam
|
प्रभूतभ्रान्ते
prabhūtabhrānte
|
प्रभूतभ्रान्तानि
prabhūtabhrāntāni
|
Vocativo |
प्रभूतभ्रान्त
prabhūtabhrānta
|
प्रभूतभ्रान्ते
prabhūtabhrānte
|
प्रभूतभ्रान्तानि
prabhūtabhrāntāni
|
Acusativo |
प्रभूतभ्रान्तम्
prabhūtabhrāntam
|
प्रभूतभ्रान्ते
prabhūtabhrānte
|
प्रभूतभ्रान्तानि
prabhūtabhrāntāni
|
Instrumental |
प्रभूतभ्रान्तेन
prabhūtabhrāntena
|
प्रभूतभ्रान्ताभ्याम्
prabhūtabhrāntābhyām
|
प्रभूतभ्रान्तैः
prabhūtabhrāntaiḥ
|
Dativo |
प्रभूतभ्रान्ताय
prabhūtabhrāntāya
|
प्रभूतभ्रान्ताभ्याम्
prabhūtabhrāntābhyām
|
प्रभूतभ्रान्तेभ्यः
prabhūtabhrāntebhyaḥ
|
Ablativo |
प्रभूतभ्रान्तात्
prabhūtabhrāntāt
|
प्रभूतभ्रान्ताभ्याम्
prabhūtabhrāntābhyām
|
प्रभूतभ्रान्तेभ्यः
prabhūtabhrāntebhyaḥ
|
Genitivo |
प्रभूतभ्रान्तस्य
prabhūtabhrāntasya
|
प्रभूतभ्रान्तयोः
prabhūtabhrāntayoḥ
|
प्रभूतभ्रान्तानाम्
prabhūtabhrāntānām
|
Locativo |
प्रभूतभ्रान्ते
prabhūtabhrānte
|
प्रभूतभ्रान्तयोः
prabhūtabhrāntayoḥ
|
प्रभूतभ्रान्तेषु
prabhūtabhrānteṣu
|