Sanskrit tools

Sanskrit declension


Declension of प्रभूतयवसेन्धना prabhūtayavasendhanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतयवसेन्धना prabhūtayavasendhanā
प्रभूतयवसेन्धने prabhūtayavasendhane
प्रभूतयवसेन्धनाः prabhūtayavasendhanāḥ
Vocative प्रभूतयवसेन्धने prabhūtayavasendhane
प्रभूतयवसेन्धने prabhūtayavasendhane
प्रभूतयवसेन्धनाः prabhūtayavasendhanāḥ
Accusative प्रभूतयवसेन्धनाम् prabhūtayavasendhanām
प्रभूतयवसेन्धने prabhūtayavasendhane
प्रभूतयवसेन्धनाः prabhūtayavasendhanāḥ
Instrumental प्रभूतयवसेन्धनया prabhūtayavasendhanayā
प्रभूतयवसेन्धनाभ्याम् prabhūtayavasendhanābhyām
प्रभूतयवसेन्धनाभिः prabhūtayavasendhanābhiḥ
Dative प्रभूतयवसेन्धनायै prabhūtayavasendhanāyai
प्रभूतयवसेन्धनाभ्याम् prabhūtayavasendhanābhyām
प्रभूतयवसेन्धनाभ्यः prabhūtayavasendhanābhyaḥ
Ablative प्रभूतयवसेन्धनायाः prabhūtayavasendhanāyāḥ
प्रभूतयवसेन्धनाभ्याम् prabhūtayavasendhanābhyām
प्रभूतयवसेन्धनाभ्यः prabhūtayavasendhanābhyaḥ
Genitive प्रभूतयवसेन्धनायाः prabhūtayavasendhanāyāḥ
प्रभूतयवसेन्धनयोः prabhūtayavasendhanayoḥ
प्रभूतयवसेन्धनानाम् prabhūtayavasendhanānām
Locative प्रभूतयवसेन्धनायाम् prabhūtayavasendhanāyām
प्रभूतयवसेन्धनयोः prabhūtayavasendhanayoḥ
प्रभूतयवसेन्धनासु prabhūtayavasendhanāsu