| Singular | Dual | Plural |
Nominativo |
प्रभूतयवसेन्धना
prabhūtayavasendhanā
|
प्रभूतयवसेन्धने
prabhūtayavasendhane
|
प्रभूतयवसेन्धनाः
prabhūtayavasendhanāḥ
|
Vocativo |
प्रभूतयवसेन्धने
prabhūtayavasendhane
|
प्रभूतयवसेन्धने
prabhūtayavasendhane
|
प्रभूतयवसेन्धनाः
prabhūtayavasendhanāḥ
|
Acusativo |
प्रभूतयवसेन्धनाम्
prabhūtayavasendhanām
|
प्रभूतयवसेन्धने
prabhūtayavasendhane
|
प्रभूतयवसेन्धनाः
prabhūtayavasendhanāḥ
|
Instrumental |
प्रभूतयवसेन्धनया
prabhūtayavasendhanayā
|
प्रभूतयवसेन्धनाभ्याम्
prabhūtayavasendhanābhyām
|
प्रभूतयवसेन्धनाभिः
prabhūtayavasendhanābhiḥ
|
Dativo |
प्रभूतयवसेन्धनायै
prabhūtayavasendhanāyai
|
प्रभूतयवसेन्धनाभ्याम्
prabhūtayavasendhanābhyām
|
प्रभूतयवसेन्धनाभ्यः
prabhūtayavasendhanābhyaḥ
|
Ablativo |
प्रभूतयवसेन्धनायाः
prabhūtayavasendhanāyāḥ
|
प्रभूतयवसेन्धनाभ्याम्
prabhūtayavasendhanābhyām
|
प्रभूतयवसेन्धनाभ्यः
prabhūtayavasendhanābhyaḥ
|
Genitivo |
प्रभूतयवसेन्धनायाः
prabhūtayavasendhanāyāḥ
|
प्रभूतयवसेन्धनयोः
prabhūtayavasendhanayoḥ
|
प्रभूतयवसेन्धनानाम्
prabhūtayavasendhanānām
|
Locativo |
प्रभूतयवसेन्धनायाम्
prabhūtayavasendhanāyām
|
प्रभूतयवसेन्धनयोः
prabhūtayavasendhanayoḥ
|
प्रभूतयवसेन्धनासु
prabhūtayavasendhanāsu
|