Sanskrit tools

Sanskrit declension


Declension of प्रभूतरूप prabhūtarūpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतरूपम् prabhūtarūpam
प्रभूतरूपे prabhūtarūpe
प्रभूतरूपाणि prabhūtarūpāṇi
Vocative प्रभूतरूप prabhūtarūpa
प्रभूतरूपे prabhūtarūpe
प्रभूतरूपाणि prabhūtarūpāṇi
Accusative प्रभूतरूपम् prabhūtarūpam
प्रभूतरूपे prabhūtarūpe
प्रभूतरूपाणि prabhūtarūpāṇi
Instrumental प्रभूतरूपेण prabhūtarūpeṇa
प्रभूतरूपाभ्याम् prabhūtarūpābhyām
प्रभूतरूपैः prabhūtarūpaiḥ
Dative प्रभूतरूपाय prabhūtarūpāya
प्रभूतरूपाभ्याम् prabhūtarūpābhyām
प्रभूतरूपेभ्यः prabhūtarūpebhyaḥ
Ablative प्रभूतरूपात् prabhūtarūpāt
प्रभूतरूपाभ्याम् prabhūtarūpābhyām
प्रभूतरूपेभ्यः prabhūtarūpebhyaḥ
Genitive प्रभूतरूपस्य prabhūtarūpasya
प्रभूतरूपयोः prabhūtarūpayoḥ
प्रभूतरूपाणाम् prabhūtarūpāṇām
Locative प्रभूतरूपे prabhūtarūpe
प्रभूतरूपयोः prabhūtarūpayoḥ
प्रभूतरूपेषु prabhūtarūpeṣu