| Singular | Dual | Plural |
Nominativo |
प्रभूतरूपम्
prabhūtarūpam
|
प्रभूतरूपे
prabhūtarūpe
|
प्रभूतरूपाणि
prabhūtarūpāṇi
|
Vocativo |
प्रभूतरूप
prabhūtarūpa
|
प्रभूतरूपे
prabhūtarūpe
|
प्रभूतरूपाणि
prabhūtarūpāṇi
|
Acusativo |
प्रभूतरूपम्
prabhūtarūpam
|
प्रभूतरूपे
prabhūtarūpe
|
प्रभूतरूपाणि
prabhūtarūpāṇi
|
Instrumental |
प्रभूतरूपेण
prabhūtarūpeṇa
|
प्रभूतरूपाभ्याम्
prabhūtarūpābhyām
|
प्रभूतरूपैः
prabhūtarūpaiḥ
|
Dativo |
प्रभूतरूपाय
prabhūtarūpāya
|
प्रभूतरूपाभ्याम्
prabhūtarūpābhyām
|
प्रभूतरूपेभ्यः
prabhūtarūpebhyaḥ
|
Ablativo |
प्रभूतरूपात्
prabhūtarūpāt
|
प्रभूतरूपाभ्याम्
prabhūtarūpābhyām
|
प्रभूतरूपेभ्यः
prabhūtarūpebhyaḥ
|
Genitivo |
प्रभूतरूपस्य
prabhūtarūpasya
|
प्रभूतरूपयोः
prabhūtarūpayoḥ
|
प्रभूतरूपाणाम्
prabhūtarūpāṇām
|
Locativo |
प्रभूतरूपे
prabhūtarūpe
|
प्रभूतरूपयोः
prabhūtarūpayoḥ
|
प्रभूतरूपेषु
prabhūtarūpeṣu
|