Sanskrit tools

Sanskrit declension


Declension of प्रभूतका prabhūtakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतका prabhūtakā
प्रभूतके prabhūtake
प्रभूतकाः prabhūtakāḥ
Vocative प्रभूतके prabhūtake
प्रभूतके prabhūtake
प्रभूतकाः prabhūtakāḥ
Accusative प्रभूतकाम् prabhūtakām
प्रभूतके prabhūtake
प्रभूतकाः prabhūtakāḥ
Instrumental प्रभूतकया prabhūtakayā
प्रभूतकाभ्याम् prabhūtakābhyām
प्रभूतकाभिः prabhūtakābhiḥ
Dative प्रभूतकायै prabhūtakāyai
प्रभूतकाभ्याम् prabhūtakābhyām
प्रभूतकाभ्यः prabhūtakābhyaḥ
Ablative प्रभूतकायाः prabhūtakāyāḥ
प्रभूतकाभ्याम् prabhūtakābhyām
प्रभूतकाभ्यः prabhūtakābhyaḥ
Genitive प्रभूतकायाः prabhūtakāyāḥ
प्रभूतकयोः prabhūtakayoḥ
प्रभूतकानाम् prabhūtakānām
Locative प्रभूतकायाम् prabhūtakāyām
प्रभूतकयोः prabhūtakayoḥ
प्रभूतकासु prabhūtakāsu