| Singular | Dual | Plural |
Nominativo |
प्रभूतका
prabhūtakā
|
प्रभूतके
prabhūtake
|
प्रभूतकाः
prabhūtakāḥ
|
Vocativo |
प्रभूतके
prabhūtake
|
प्रभूतके
prabhūtake
|
प्रभूतकाः
prabhūtakāḥ
|
Acusativo |
प्रभूतकाम्
prabhūtakām
|
प्रभूतके
prabhūtake
|
प्रभूतकाः
prabhūtakāḥ
|
Instrumental |
प्रभूतकया
prabhūtakayā
|
प्रभूतकाभ्याम्
prabhūtakābhyām
|
प्रभूतकाभिः
prabhūtakābhiḥ
|
Dativo |
प्रभूतकायै
prabhūtakāyai
|
प्रभूतकाभ्याम्
prabhūtakābhyām
|
प्रभूतकाभ्यः
prabhūtakābhyaḥ
|
Ablativo |
प्रभूतकायाः
prabhūtakāyāḥ
|
प्रभूतकाभ्याम्
prabhūtakābhyām
|
प्रभूतकाभ्यः
prabhūtakābhyaḥ
|
Genitivo |
प्रभूतकायाः
prabhūtakāyāḥ
|
प्रभूतकयोः
prabhūtakayoḥ
|
प्रभूतकानाम्
prabhūtakānām
|
Locativo |
प्रभूतकायाम्
prabhūtakāyām
|
प्रभूतकयोः
prabhūtakayoḥ
|
प्रभूतकासु
prabhūtakāsu
|