Sanskrit tools

Sanskrit declension


Declension of प्रभूतक prabhūtaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रभूतकः prabhūtakaḥ
प्रभूतकौ prabhūtakau
प्रभूतकाः prabhūtakāḥ
Vocative प्रभूतक prabhūtaka
प्रभूतकौ prabhūtakau
प्रभूतकाः prabhūtakāḥ
Accusative प्रभूतकम् prabhūtakam
प्रभूतकौ prabhūtakau
प्रभूतकान् prabhūtakān
Instrumental प्रभूतकेन prabhūtakena
प्रभूतकाभ्याम् prabhūtakābhyām
प्रभूतकैः prabhūtakaiḥ
Dative प्रभूतकाय prabhūtakāya
प्रभूतकाभ्याम् prabhūtakābhyām
प्रभूतकेभ्यः prabhūtakebhyaḥ
Ablative प्रभूतकात् prabhūtakāt
प्रभूतकाभ्याम् prabhūtakābhyām
प्रभूतकेभ्यः prabhūtakebhyaḥ
Genitive प्रभूतकस्य prabhūtakasya
प्रभूतकयोः prabhūtakayoḥ
प्रभूतकानाम् prabhūtakānām
Locative प्रभूतके prabhūtake
प्रभूतकयोः prabhūtakayoḥ
प्रभूतकेषु prabhūtakeṣu