| Singular | Dual | Plural |
Nominativo |
प्रभूतकः
prabhūtakaḥ
|
प्रभूतकौ
prabhūtakau
|
प्रभूतकाः
prabhūtakāḥ
|
Vocativo |
प्रभूतक
prabhūtaka
|
प्रभूतकौ
prabhūtakau
|
प्रभूतकाः
prabhūtakāḥ
|
Acusativo |
प्रभूतकम्
prabhūtakam
|
प्रभूतकौ
prabhūtakau
|
प्रभूतकान्
prabhūtakān
|
Instrumental |
प्रभूतकेन
prabhūtakena
|
प्रभूतकाभ्याम्
prabhūtakābhyām
|
प्रभूतकैः
prabhūtakaiḥ
|
Dativo |
प्रभूतकाय
prabhūtakāya
|
प्रभूतकाभ्याम्
prabhūtakābhyām
|
प्रभूतकेभ्यः
prabhūtakebhyaḥ
|
Ablativo |
प्रभूतकात्
prabhūtakāt
|
प्रभूतकाभ्याम्
prabhūtakābhyām
|
प्रभूतकेभ्यः
prabhūtakebhyaḥ
|
Genitivo |
प्रभूतकस्य
prabhūtakasya
|
प्रभूतकयोः
prabhūtakayoḥ
|
प्रभूतकानाम्
prabhūtakānām
|
Locativo |
प्रभूतके
prabhūtake
|
प्रभूतकयोः
prabhūtakayoḥ
|
प्रभूतकेषु
prabhūtakeṣu
|