| Singular | Dual | Plural |
Nominative |
प्रभूष्णुः
prabhūṣṇuḥ
|
प्रभूष्णू
prabhūṣṇū
|
प्रभूष्णवः
prabhūṣṇavaḥ
|
Vocative |
प्रभूष्णो
prabhūṣṇo
|
प्रभूष्णू
prabhūṣṇū
|
प्रभूष्णवः
prabhūṣṇavaḥ
|
Accusative |
प्रभूष्णुम्
prabhūṣṇum
|
प्रभूष्णू
prabhūṣṇū
|
प्रभूष्णून्
prabhūṣṇūn
|
Instrumental |
प्रभूष्णुना
prabhūṣṇunā
|
प्रभूष्णुभ्याम्
prabhūṣṇubhyām
|
प्रभूष्णुभिः
prabhūṣṇubhiḥ
|
Dative |
प्रभूष्णवे
prabhūṣṇave
|
प्रभूष्णुभ्याम्
prabhūṣṇubhyām
|
प्रभूष्णुभ्यः
prabhūṣṇubhyaḥ
|
Ablative |
प्रभूष्णोः
prabhūṣṇoḥ
|
प्रभूष्णुभ्याम्
prabhūṣṇubhyām
|
प्रभूष्णुभ्यः
prabhūṣṇubhyaḥ
|
Genitive |
प्रभूष्णोः
prabhūṣṇoḥ
|
प्रभूष्ण्वोः
prabhūṣṇvoḥ
|
प्रभूष्णूनाम्
prabhūṣṇūnām
|
Locative |
प्रभूष्णौ
prabhūṣṇau
|
प्रभूष्ण्वोः
prabhūṣṇvoḥ
|
प्रभूष्णुषु
prabhūṣṇuṣu
|