| Singular | Dual | Plural |
Nominativo |
प्रभूष्णुः
prabhūṣṇuḥ
|
प्रभूष्णू
prabhūṣṇū
|
प्रभूष्णवः
prabhūṣṇavaḥ
|
Vocativo |
प्रभूष्णो
prabhūṣṇo
|
प्रभूष्णू
prabhūṣṇū
|
प्रभूष्णवः
prabhūṣṇavaḥ
|
Acusativo |
प्रभूष्णुम्
prabhūṣṇum
|
प्रभूष्णू
prabhūṣṇū
|
प्रभूष्णून्
prabhūṣṇūn
|
Instrumental |
प्रभूष्णुना
prabhūṣṇunā
|
प्रभूष्णुभ्याम्
prabhūṣṇubhyām
|
प्रभूष्णुभिः
prabhūṣṇubhiḥ
|
Dativo |
प्रभूष्णवे
prabhūṣṇave
|
प्रभूष्णुभ्याम्
prabhūṣṇubhyām
|
प्रभूष्णुभ्यः
prabhūṣṇubhyaḥ
|
Ablativo |
प्रभूष्णोः
prabhūṣṇoḥ
|
प्रभूष्णुभ्याम्
prabhūṣṇubhyām
|
प्रभूष्णुभ्यः
prabhūṣṇubhyaḥ
|
Genitivo |
प्रभूष्णोः
prabhūṣṇoḥ
|
प्रभूष्ण्वोः
prabhūṣṇvoḥ
|
प्रभूष्णूनाम्
prabhūṣṇūnām
|
Locativo |
प्रभूष्णौ
prabhūṣṇau
|
प्रभूष्ण्वोः
prabhūṣṇvoḥ
|
प्रभूष्णुषु
prabhūṣṇuṣu
|