Sanskrit tools

Sanskrit declension


Declension of प्रमोदना pramodanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोदना pramodanā
प्रमोदने pramodane
प्रमोदनाः pramodanāḥ
Vocative प्रमोदने pramodane
प्रमोदने pramodane
प्रमोदनाः pramodanāḥ
Accusative प्रमोदनाम् pramodanām
प्रमोदने pramodane
प्रमोदनाः pramodanāḥ
Instrumental प्रमोदनया pramodanayā
प्रमोदनाभ्याम् pramodanābhyām
प्रमोदनाभिः pramodanābhiḥ
Dative प्रमोदनायै pramodanāyai
प्रमोदनाभ्याम् pramodanābhyām
प्रमोदनाभ्यः pramodanābhyaḥ
Ablative प्रमोदनायाः pramodanāyāḥ
प्रमोदनाभ्याम् pramodanābhyām
प्रमोदनाभ्यः pramodanābhyaḥ
Genitive प्रमोदनायाः pramodanāyāḥ
प्रमोदनयोः pramodanayoḥ
प्रमोदनानाम् pramodanānām
Locative प्रमोदनायाम् pramodanāyām
प्रमोदनयोः pramodanayoḥ
प्रमोदनासु pramodanāsu