| Singular | Dual | Plural |
Nominativo |
प्रमोदना
pramodanā
|
प्रमोदने
pramodane
|
प्रमोदनाः
pramodanāḥ
|
Vocativo |
प्रमोदने
pramodane
|
प्रमोदने
pramodane
|
प्रमोदनाः
pramodanāḥ
|
Acusativo |
प्रमोदनाम्
pramodanām
|
प्रमोदने
pramodane
|
प्रमोदनाः
pramodanāḥ
|
Instrumental |
प्रमोदनया
pramodanayā
|
प्रमोदनाभ्याम्
pramodanābhyām
|
प्रमोदनाभिः
pramodanābhiḥ
|
Dativo |
प्रमोदनायै
pramodanāyai
|
प्रमोदनाभ्याम्
pramodanābhyām
|
प्रमोदनाभ्यः
pramodanābhyaḥ
|
Ablativo |
प्रमोदनायाः
pramodanāyāḥ
|
प्रमोदनाभ्याम्
pramodanābhyām
|
प्रमोदनाभ्यः
pramodanābhyaḥ
|
Genitivo |
प्रमोदनायाः
pramodanāyāḥ
|
प्रमोदनयोः
pramodanayoḥ
|
प्रमोदनानाम्
pramodanānām
|
Locativo |
प्रमोदनायाम्
pramodanāyām
|
प्रमोदनयोः
pramodanayoḥ
|
प्रमोदनासु
pramodanāsu
|