Sanskrit tools

Sanskrit declension


Declension of प्रमोदमान pramodamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोदमानम् pramodamānam
प्रमोदमाने pramodamāne
प्रमोदमानानि pramodamānāni
Vocative प्रमोदमान pramodamāna
प्रमोदमाने pramodamāne
प्रमोदमानानि pramodamānāni
Accusative प्रमोदमानम् pramodamānam
प्रमोदमाने pramodamāne
प्रमोदमानानि pramodamānāni
Instrumental प्रमोदमानेन pramodamānena
प्रमोदमानाभ्याम् pramodamānābhyām
प्रमोदमानैः pramodamānaiḥ
Dative प्रमोदमानाय pramodamānāya
प्रमोदमानाभ्याम् pramodamānābhyām
प्रमोदमानेभ्यः pramodamānebhyaḥ
Ablative प्रमोदमानात् pramodamānāt
प्रमोदमानाभ्याम् pramodamānābhyām
प्रमोदमानेभ्यः pramodamānebhyaḥ
Genitive प्रमोदमानस्य pramodamānasya
प्रमोदमानयोः pramodamānayoḥ
प्रमोदमानानाम् pramodamānānām
Locative प्रमोदमाने pramodamāne
प्रमोदमानयोः pramodamānayoḥ
प्रमोदमानेषु pramodamāneṣu