| Singular | Dual | Plural |
Nominativo |
प्रमोदमानम्
pramodamānam
|
प्रमोदमाने
pramodamāne
|
प्रमोदमानानि
pramodamānāni
|
Vocativo |
प्रमोदमान
pramodamāna
|
प्रमोदमाने
pramodamāne
|
प्रमोदमानानि
pramodamānāni
|
Acusativo |
प्रमोदमानम्
pramodamānam
|
प्रमोदमाने
pramodamāne
|
प्रमोदमानानि
pramodamānāni
|
Instrumental |
प्रमोदमानेन
pramodamānena
|
प्रमोदमानाभ्याम्
pramodamānābhyām
|
प्रमोदमानैः
pramodamānaiḥ
|
Dativo |
प्रमोदमानाय
pramodamānāya
|
प्रमोदमानाभ्याम्
pramodamānābhyām
|
प्रमोदमानेभ्यः
pramodamānebhyaḥ
|
Ablativo |
प्रमोदमानात्
pramodamānāt
|
प्रमोदमानाभ्याम्
pramodamānābhyām
|
प्रमोदमानेभ्यः
pramodamānebhyaḥ
|
Genitivo |
प्रमोदमानस्य
pramodamānasya
|
प्रमोदमानयोः
pramodamānayoḥ
|
प्रमोदमानानाम्
pramodamānānām
|
Locativo |
प्रमोदमाने
pramodamāne
|
प्रमोदमानयोः
pramodamānayoḥ
|
प्रमोदमानेषु
pramodamāneṣu
|