Sanskrit tools

Sanskrit declension


Declension of प्रमोदित pramodita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोदितम् pramoditam
प्रमोदिते pramodite
प्रमोदितानि pramoditāni
Vocative प्रमोदित pramodita
प्रमोदिते pramodite
प्रमोदितानि pramoditāni
Accusative प्रमोदितम् pramoditam
प्रमोदिते pramodite
प्रमोदितानि pramoditāni
Instrumental प्रमोदितेन pramoditena
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितैः pramoditaiḥ
Dative प्रमोदिताय pramoditāya
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितेभ्यः pramoditebhyaḥ
Ablative प्रमोदितात् pramoditāt
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितेभ्यः pramoditebhyaḥ
Genitive प्रमोदितस्य pramoditasya
प्रमोदितयोः pramoditayoḥ
प्रमोदितानाम् pramoditānām
Locative प्रमोदिते pramodite
प्रमोदितयोः pramoditayoḥ
प्रमोदितेषु pramoditeṣu