Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रमोदित pramodita, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमोदितम् pramoditam
प्रमोदिते pramodite
प्रमोदितानि pramoditāni
Vocativo प्रमोदित pramodita
प्रमोदिते pramodite
प्रमोदितानि pramoditāni
Acusativo प्रमोदितम् pramoditam
प्रमोदिते pramodite
प्रमोदितानि pramoditāni
Instrumental प्रमोदितेन pramoditena
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितैः pramoditaiḥ
Dativo प्रमोदिताय pramoditāya
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितेभ्यः pramoditebhyaḥ
Ablativo प्रमोदितात् pramoditāt
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितेभ्यः pramoditebhyaḥ
Genitivo प्रमोदितस्य pramoditasya
प्रमोदितयोः pramoditayoḥ
प्रमोदितानाम् pramoditānām
Locativo प्रमोदिते pramodite
प्रमोदितयोः pramoditayoḥ
प्रमोदितेषु pramoditeṣu