Sanskrit tools

Sanskrit declension


Declension of प्रमोदित pramodita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोदितः pramoditaḥ
प्रमोदितौ pramoditau
प्रमोदिताः pramoditāḥ
Vocative प्रमोदित pramodita
प्रमोदितौ pramoditau
प्रमोदिताः pramoditāḥ
Accusative प्रमोदितम् pramoditam
प्रमोदितौ pramoditau
प्रमोदितान् pramoditān
Instrumental प्रमोदितेन pramoditena
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितैः pramoditaiḥ
Dative प्रमोदिताय pramoditāya
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितेभ्यः pramoditebhyaḥ
Ablative प्रमोदितात् pramoditāt
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितेभ्यः pramoditebhyaḥ
Genitive प्रमोदितस्य pramoditasya
प्रमोदितयोः pramoditayoḥ
प्रमोदितानाम् pramoditānām
Locative प्रमोदिते pramodite
प्रमोदितयोः pramoditayoḥ
प्रमोदितेषु pramoditeṣu