| Singular | Dual | Plural |
Nominativo |
प्रमोदितः
pramoditaḥ
|
प्रमोदितौ
pramoditau
|
प्रमोदिताः
pramoditāḥ
|
Vocativo |
प्रमोदित
pramodita
|
प्रमोदितौ
pramoditau
|
प्रमोदिताः
pramoditāḥ
|
Acusativo |
प्रमोदितम्
pramoditam
|
प्रमोदितौ
pramoditau
|
प्रमोदितान्
pramoditān
|
Instrumental |
प्रमोदितेन
pramoditena
|
प्रमोदिताभ्याम्
pramoditābhyām
|
प्रमोदितैः
pramoditaiḥ
|
Dativo |
प्रमोदिताय
pramoditāya
|
प्रमोदिताभ्याम्
pramoditābhyām
|
प्रमोदितेभ्यः
pramoditebhyaḥ
|
Ablativo |
प्रमोदितात्
pramoditāt
|
प्रमोदिताभ्याम्
pramoditābhyām
|
प्रमोदितेभ्यः
pramoditebhyaḥ
|
Genitivo |
प्रमोदितस्य
pramoditasya
|
प्रमोदितयोः
pramoditayoḥ
|
प्रमोदितानाम्
pramoditānām
|
Locativo |
प्रमोदिते
pramodite
|
प्रमोदितयोः
pramoditayoḥ
|
प्रमोदितेषु
pramoditeṣu
|