Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रमोदित pramodita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमोदितः pramoditaḥ
प्रमोदितौ pramoditau
प्रमोदिताः pramoditāḥ
Vocativo प्रमोदित pramodita
प्रमोदितौ pramoditau
प्रमोदिताः pramoditāḥ
Acusativo प्रमोदितम् pramoditam
प्रमोदितौ pramoditau
प्रमोदितान् pramoditān
Instrumental प्रमोदितेन pramoditena
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितैः pramoditaiḥ
Dativo प्रमोदिताय pramoditāya
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितेभ्यः pramoditebhyaḥ
Ablativo प्रमोदितात् pramoditāt
प्रमोदिताभ्याम् pramoditābhyām
प्रमोदितेभ्यः pramoditebhyaḥ
Genitivo प्रमोदितस्य pramoditasya
प्रमोदितयोः pramoditayoḥ
प्रमोदितानाम् pramoditānām
Locativo प्रमोदिते pramodite
प्रमोदितयोः pramoditayoḥ
प्रमोदितेषु pramoditeṣu