Sanskrit tools

Sanskrit declension


Declension of प्रमुषित pramuṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमुषितः pramuṣitaḥ
प्रमुषितौ pramuṣitau
प्रमुषिताः pramuṣitāḥ
Vocative प्रमुषित pramuṣita
प्रमुषितौ pramuṣitau
प्रमुषिताः pramuṣitāḥ
Accusative प्रमुषितम् pramuṣitam
प्रमुषितौ pramuṣitau
प्रमुषितान् pramuṣitān
Instrumental प्रमुषितेन pramuṣitena
प्रमुषिताभ्याम् pramuṣitābhyām
प्रमुषितैः pramuṣitaiḥ
Dative प्रमुषिताय pramuṣitāya
प्रमुषिताभ्याम् pramuṣitābhyām
प्रमुषितेभ्यः pramuṣitebhyaḥ
Ablative प्रमुषितात् pramuṣitāt
प्रमुषिताभ्याम् pramuṣitābhyām
प्रमुषितेभ्यः pramuṣitebhyaḥ
Genitive प्रमुषितस्य pramuṣitasya
प्रमुषितयोः pramuṣitayoḥ
प्रमुषितानाम् pramuṣitānām
Locative प्रमुषिते pramuṣite
प्रमुषितयोः pramuṣitayoḥ
प्रमुषितेषु pramuṣiteṣu