| Singular | Dual | Plural |
Nominative |
प्रमुषितः
pramuṣitaḥ
|
प्रमुषितौ
pramuṣitau
|
प्रमुषिताः
pramuṣitāḥ
|
Vocative |
प्रमुषित
pramuṣita
|
प्रमुषितौ
pramuṣitau
|
प्रमुषिताः
pramuṣitāḥ
|
Accusative |
प्रमुषितम्
pramuṣitam
|
प्रमुषितौ
pramuṣitau
|
प्रमुषितान्
pramuṣitān
|
Instrumental |
प्रमुषितेन
pramuṣitena
|
प्रमुषिताभ्याम्
pramuṣitābhyām
|
प्रमुषितैः
pramuṣitaiḥ
|
Dative |
प्रमुषिताय
pramuṣitāya
|
प्रमुषिताभ्याम्
pramuṣitābhyām
|
प्रमुषितेभ्यः
pramuṣitebhyaḥ
|
Ablative |
प्रमुषितात्
pramuṣitāt
|
प्रमुषिताभ्याम्
pramuṣitābhyām
|
प्रमुषितेभ्यः
pramuṣitebhyaḥ
|
Genitive |
प्रमुषितस्य
pramuṣitasya
|
प्रमुषितयोः
pramuṣitayoḥ
|
प्रमुषितानाम्
pramuṣitānām
|
Locative |
प्रमुषिते
pramuṣite
|
प्रमुषितयोः
pramuṣitayoḥ
|
प्रमुषितेषु
pramuṣiteṣu
|