Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रमुषित pramuṣita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमुषितः pramuṣitaḥ
प्रमुषितौ pramuṣitau
प्रमुषिताः pramuṣitāḥ
Vocativo प्रमुषित pramuṣita
प्रमुषितौ pramuṣitau
प्रमुषिताः pramuṣitāḥ
Acusativo प्रमुषितम् pramuṣitam
प्रमुषितौ pramuṣitau
प्रमुषितान् pramuṣitān
Instrumental प्रमुषितेन pramuṣitena
प्रमुषिताभ्याम् pramuṣitābhyām
प्रमुषितैः pramuṣitaiḥ
Dativo प्रमुषिताय pramuṣitāya
प्रमुषिताभ्याम् pramuṣitābhyām
प्रमुषितेभ्यः pramuṣitebhyaḥ
Ablativo प्रमुषितात् pramuṣitāt
प्रमुषिताभ्याम् pramuṣitābhyām
प्रमुषितेभ्यः pramuṣitebhyaḥ
Genitivo प्रमुषितस्य pramuṣitasya
प्रमुषितयोः pramuṣitayoḥ
प्रमुषितानाम् pramuṣitānām
Locativo प्रमुषिते pramuṣite
प्रमुषितयोः pramuṣitayoḥ
प्रमुषितेषु pramuṣiteṣu