Sanskrit tools

Sanskrit declension


Declension of प्रमोष pramoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोषः pramoṣaḥ
प्रमोषौ pramoṣau
प्रमोषाः pramoṣāḥ
Vocative प्रमोष pramoṣa
प्रमोषौ pramoṣau
प्रमोषाः pramoṣāḥ
Accusative प्रमोषम् pramoṣam
प्रमोषौ pramoṣau
प्रमोषान् pramoṣān
Instrumental प्रमोषेण pramoṣeṇa
प्रमोषाभ्याम् pramoṣābhyām
प्रमोषैः pramoṣaiḥ
Dative प्रमोषाय pramoṣāya
प्रमोषाभ्याम् pramoṣābhyām
प्रमोषेभ्यः pramoṣebhyaḥ
Ablative प्रमोषात् pramoṣāt
प्रमोषाभ्याम् pramoṣābhyām
प्रमोषेभ्यः pramoṣebhyaḥ
Genitive प्रमोषस्य pramoṣasya
प्रमोषयोः pramoṣayoḥ
प्रमोषाणाम् pramoṣāṇām
Locative प्रमोषे pramoṣe
प्रमोषयोः pramoṣayoḥ
प्रमोषेषु pramoṣeṣu