Singular | Dual | Plural | |
Nominativo |
प्रमोषः
pramoṣaḥ |
प्रमोषौ
pramoṣau |
प्रमोषाः
pramoṣāḥ |
Vocativo |
प्रमोष
pramoṣa |
प्रमोषौ
pramoṣau |
प्रमोषाः
pramoṣāḥ |
Acusativo |
प्रमोषम्
pramoṣam |
प्रमोषौ
pramoṣau |
प्रमोषान्
pramoṣān |
Instrumental |
प्रमोषेण
pramoṣeṇa |
प्रमोषाभ्याम्
pramoṣābhyām |
प्रमोषैः
pramoṣaiḥ |
Dativo |
प्रमोषाय
pramoṣāya |
प्रमोषाभ्याम्
pramoṣābhyām |
प्रमोषेभ्यः
pramoṣebhyaḥ |
Ablativo |
प्रमोषात्
pramoṣāt |
प्रमोषाभ्याम्
pramoṣābhyām |
प्रमोषेभ्यः
pramoṣebhyaḥ |
Genitivo |
प्रमोषस्य
pramoṣasya |
प्रमोषयोः
pramoṣayoḥ |
प्रमोषाणाम्
pramoṣāṇām |
Locativo |
प्रमोषे
pramoṣe |
प्रमोषयोः
pramoṣayoḥ |
प्रमोषेषु
pramoṣeṣu |