Sanskrit tools

Sanskrit declension


Declension of प्रमुग्ध pramugdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमुग्धः pramugdhaḥ
प्रमुग्धौ pramugdhau
प्रमुग्धाः pramugdhāḥ
Vocative प्रमुग्ध pramugdha
प्रमुग्धौ pramugdhau
प्रमुग्धाः pramugdhāḥ
Accusative प्रमुग्धम् pramugdham
प्रमुग्धौ pramugdhau
प्रमुग्धान् pramugdhān
Instrumental प्रमुग्धेन pramugdhena
प्रमुग्धाभ्याम् pramugdhābhyām
प्रमुग्धैः pramugdhaiḥ
Dative प्रमुग्धाय pramugdhāya
प्रमुग्धाभ्याम् pramugdhābhyām
प्रमुग्धेभ्यः pramugdhebhyaḥ
Ablative प्रमुग्धात् pramugdhāt
प्रमुग्धाभ्याम् pramugdhābhyām
प्रमुग्धेभ्यः pramugdhebhyaḥ
Genitive प्रमुग्धस्य pramugdhasya
प्रमुग्धयोः pramugdhayoḥ
प्रमुग्धानाम् pramugdhānām
Locative प्रमुग्धे pramugdhe
प्रमुग्धयोः pramugdhayoḥ
प्रमुग्धेषु pramugdheṣu