| Singular | Dual | Plural |
Nominativo |
प्रमुग्धः
pramugdhaḥ
|
प्रमुग्धौ
pramugdhau
|
प्रमुग्धाः
pramugdhāḥ
|
Vocativo |
प्रमुग्ध
pramugdha
|
प्रमुग्धौ
pramugdhau
|
प्रमुग्धाः
pramugdhāḥ
|
Acusativo |
प्रमुग्धम्
pramugdham
|
प्रमुग्धौ
pramugdhau
|
प्रमुग्धान्
pramugdhān
|
Instrumental |
प्रमुग्धेन
pramugdhena
|
प्रमुग्धाभ्याम्
pramugdhābhyām
|
प्रमुग्धैः
pramugdhaiḥ
|
Dativo |
प्रमुग्धाय
pramugdhāya
|
प्रमुग्धाभ्याम्
pramugdhābhyām
|
प्रमुग्धेभ्यः
pramugdhebhyaḥ
|
Ablativo |
प्रमुग्धात्
pramugdhāt
|
प्रमुग्धाभ्याम्
pramugdhābhyām
|
प्रमुग्धेभ्यः
pramugdhebhyaḥ
|
Genitivo |
प्रमुग्धस्य
pramugdhasya
|
प्रमुग्धयोः
pramugdhayoḥ
|
प्रमुग्धानाम्
pramugdhānām
|
Locativo |
प्रमुग्धे
pramugdhe
|
प्रमुग्धयोः
pramugdhayoḥ
|
प्रमुग्धेषु
pramugdheṣu
|