Sanskrit tools

Sanskrit declension


Declension of प्रमुग्धा pramugdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमुग्धा pramugdhā
प्रमुग्धे pramugdhe
प्रमुग्धाः pramugdhāḥ
Vocative प्रमुग्धे pramugdhe
प्रमुग्धे pramugdhe
प्रमुग्धाः pramugdhāḥ
Accusative प्रमुग्धाम् pramugdhām
प्रमुग्धे pramugdhe
प्रमुग्धाः pramugdhāḥ
Instrumental प्रमुग्धया pramugdhayā
प्रमुग्धाभ्याम् pramugdhābhyām
प्रमुग्धाभिः pramugdhābhiḥ
Dative प्रमुग्धायै pramugdhāyai
प्रमुग्धाभ्याम् pramugdhābhyām
प्रमुग्धाभ्यः pramugdhābhyaḥ
Ablative प्रमुग्धायाः pramugdhāyāḥ
प्रमुग्धाभ्याम् pramugdhābhyām
प्रमुग्धाभ्यः pramugdhābhyaḥ
Genitive प्रमुग्धायाः pramugdhāyāḥ
प्रमुग्धयोः pramugdhayoḥ
प्रमुग्धानाम् pramugdhānām
Locative प्रमुग्धायाम् pramugdhāyām
प्रमुग्धयोः pramugdhayoḥ
प्रमुग्धासु pramugdhāsu