| Singular | Dual | Plural |
Nominativo |
प्रमुग्धा
pramugdhā
|
प्रमुग्धे
pramugdhe
|
प्रमुग्धाः
pramugdhāḥ
|
Vocativo |
प्रमुग्धे
pramugdhe
|
प्रमुग्धे
pramugdhe
|
प्रमुग्धाः
pramugdhāḥ
|
Acusativo |
प्रमुग्धाम्
pramugdhām
|
प्रमुग्धे
pramugdhe
|
प्रमुग्धाः
pramugdhāḥ
|
Instrumental |
प्रमुग्धया
pramugdhayā
|
प्रमुग्धाभ्याम्
pramugdhābhyām
|
प्रमुग्धाभिः
pramugdhābhiḥ
|
Dativo |
प्रमुग्धायै
pramugdhāyai
|
प्रमुग्धाभ्याम्
pramugdhābhyām
|
प्रमुग्धाभ्यः
pramugdhābhyaḥ
|
Ablativo |
प्रमुग्धायाः
pramugdhāyāḥ
|
प्रमुग्धाभ्याम्
pramugdhābhyām
|
प्रमुग्धाभ्यः
pramugdhābhyaḥ
|
Genitivo |
प्रमुग्धायाः
pramugdhāyāḥ
|
प्रमुग्धयोः
pramugdhayoḥ
|
प्रमुग्धानाम्
pramugdhānām
|
Locativo |
प्रमुग्धायाम्
pramugdhāyām
|
प्रमुग्धयोः
pramugdhayoḥ
|
प्रमुग्धासु
pramugdhāsu
|