Sanskrit tools

Sanskrit declension


Declension of प्रमूढ pramūḍha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमूढम् pramūḍham
प्रमूढे pramūḍhe
प्रमूढानि pramūḍhāni
Vocative प्रमूढ pramūḍha
प्रमूढे pramūḍhe
प्रमूढानि pramūḍhāni
Accusative प्रमूढम् pramūḍham
प्रमूढे pramūḍhe
प्रमूढानि pramūḍhāni
Instrumental प्रमूढेन pramūḍhena
प्रमूढाभ्याम् pramūḍhābhyām
प्रमूढैः pramūḍhaiḥ
Dative प्रमूढाय pramūḍhāya
प्रमूढाभ्याम् pramūḍhābhyām
प्रमूढेभ्यः pramūḍhebhyaḥ
Ablative प्रमूढात् pramūḍhāt
प्रमूढाभ्याम् pramūḍhābhyām
प्रमूढेभ्यः pramūḍhebhyaḥ
Genitive प्रमूढस्य pramūḍhasya
प्रमूढयोः pramūḍhayoḥ
प्रमूढानाम् pramūḍhānām
Locative प्रमूढे pramūḍhe
प्रमूढयोः pramūḍhayoḥ
प्रमूढेषु pramūḍheṣu