Singular | Dual | Plural | |
Nominativo |
प्रमूढम्
pramūḍham |
प्रमूढे
pramūḍhe |
प्रमूढानि
pramūḍhāni |
Vocativo |
प्रमूढ
pramūḍha |
प्रमूढे
pramūḍhe |
प्रमूढानि
pramūḍhāni |
Acusativo |
प्रमूढम्
pramūḍham |
प्रमूढे
pramūḍhe |
प्रमूढानि
pramūḍhāni |
Instrumental |
प्रमूढेन
pramūḍhena |
प्रमूढाभ्याम्
pramūḍhābhyām |
प्रमूढैः
pramūḍhaiḥ |
Dativo |
प्रमूढाय
pramūḍhāya |
प्रमूढाभ्याम्
pramūḍhābhyām |
प्रमूढेभ्यः
pramūḍhebhyaḥ |
Ablativo |
प्रमूढात्
pramūḍhāt |
प्रमूढाभ्याम्
pramūḍhābhyām |
प्रमूढेभ्यः
pramūḍhebhyaḥ |
Genitivo |
प्रमूढस्य
pramūḍhasya |
प्रमूढयोः
pramūḍhayoḥ |
प्रमूढानाम्
pramūḍhānām |
Locativo |
प्रमूढे
pramūḍhe |
प्रमूढयोः
pramūḍhayoḥ |
प्रमूढेषु
pramūḍheṣu |