Sanskrit tools

Sanskrit declension


Declension of प्रमूढसंज्ञा pramūḍhasaṁjñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमूढसंज्ञा pramūḍhasaṁjñā
प्रमूढसंज्ञे pramūḍhasaṁjñe
प्रमूढसंज्ञाः pramūḍhasaṁjñāḥ
Vocative प्रमूढसंज्ञे pramūḍhasaṁjñe
प्रमूढसंज्ञे pramūḍhasaṁjñe
प्रमूढसंज्ञाः pramūḍhasaṁjñāḥ
Accusative प्रमूढसंज्ञाम् pramūḍhasaṁjñām
प्रमूढसंज्ञे pramūḍhasaṁjñe
प्रमूढसंज्ञाः pramūḍhasaṁjñāḥ
Instrumental प्रमूढसंज्ञया pramūḍhasaṁjñayā
प्रमूढसंज्ञाभ्याम् pramūḍhasaṁjñābhyām
प्रमूढसंज्ञाभिः pramūḍhasaṁjñābhiḥ
Dative प्रमूढसंज्ञायै pramūḍhasaṁjñāyai
प्रमूढसंज्ञाभ्याम् pramūḍhasaṁjñābhyām
प्रमूढसंज्ञाभ्यः pramūḍhasaṁjñābhyaḥ
Ablative प्रमूढसंज्ञायाः pramūḍhasaṁjñāyāḥ
प्रमूढसंज्ञाभ्याम् pramūḍhasaṁjñābhyām
प्रमूढसंज्ञाभ्यः pramūḍhasaṁjñābhyaḥ
Genitive प्रमूढसंज्ञायाः pramūḍhasaṁjñāyāḥ
प्रमूढसंज्ञयोः pramūḍhasaṁjñayoḥ
प्रमूढसंज्ञानाम् pramūḍhasaṁjñānām
Locative प्रमूढसंज्ञायाम् pramūḍhasaṁjñāyām
प्रमूढसंज्ञयोः pramūḍhasaṁjñayoḥ
प्रमूढसंज्ञासु pramūḍhasaṁjñāsu