| Singular | Dual | Plural |
Nominativo |
प्रमूढसंज्ञा
pramūḍhasaṁjñā
|
प्रमूढसंज्ञे
pramūḍhasaṁjñe
|
प्रमूढसंज्ञाः
pramūḍhasaṁjñāḥ
|
Vocativo |
प्रमूढसंज्ञे
pramūḍhasaṁjñe
|
प्रमूढसंज्ञे
pramūḍhasaṁjñe
|
प्रमूढसंज्ञाः
pramūḍhasaṁjñāḥ
|
Acusativo |
प्रमूढसंज्ञाम्
pramūḍhasaṁjñām
|
प्रमूढसंज्ञे
pramūḍhasaṁjñe
|
प्रमूढसंज्ञाः
pramūḍhasaṁjñāḥ
|
Instrumental |
प्रमूढसंज्ञया
pramūḍhasaṁjñayā
|
प्रमूढसंज्ञाभ्याम्
pramūḍhasaṁjñābhyām
|
प्रमूढसंज्ञाभिः
pramūḍhasaṁjñābhiḥ
|
Dativo |
प्रमूढसंज्ञायै
pramūḍhasaṁjñāyai
|
प्रमूढसंज्ञाभ्याम्
pramūḍhasaṁjñābhyām
|
प्रमूढसंज्ञाभ्यः
pramūḍhasaṁjñābhyaḥ
|
Ablativo |
प्रमूढसंज्ञायाः
pramūḍhasaṁjñāyāḥ
|
प्रमूढसंज्ञाभ्याम्
pramūḍhasaṁjñābhyām
|
प्रमूढसंज्ञाभ्यः
pramūḍhasaṁjñābhyaḥ
|
Genitivo |
प्रमूढसंज्ञायाः
pramūḍhasaṁjñāyāḥ
|
प्रमूढसंज्ञयोः
pramūḍhasaṁjñayoḥ
|
प्रमूढसंज्ञानाम्
pramūḍhasaṁjñānām
|
Locativo |
प्रमूढसंज्ञायाम्
pramūḍhasaṁjñāyām
|
प्रमूढसंज्ञयोः
pramūḍhasaṁjñayoḥ
|
प्रमूढसंज्ञासु
pramūḍhasaṁjñāsu
|