| Singular | Dual | Plural |
Nominative |
प्रमोहचित्ता
pramohacittā
|
प्रमोहचित्ते
pramohacitte
|
प्रमोहचित्ताः
pramohacittāḥ
|
Vocative |
प्रमोहचित्ते
pramohacitte
|
प्रमोहचित्ते
pramohacitte
|
प्रमोहचित्ताः
pramohacittāḥ
|
Accusative |
प्रमोहचित्ताम्
pramohacittām
|
प्रमोहचित्ते
pramohacitte
|
प्रमोहचित्ताः
pramohacittāḥ
|
Instrumental |
प्रमोहचित्तया
pramohacittayā
|
प्रमोहचित्ताभ्याम्
pramohacittābhyām
|
प्रमोहचित्ताभिः
pramohacittābhiḥ
|
Dative |
प्रमोहचित्तायै
pramohacittāyai
|
प्रमोहचित्ताभ्याम्
pramohacittābhyām
|
प्रमोहचित्ताभ्यः
pramohacittābhyaḥ
|
Ablative |
प्रमोहचित्तायाः
pramohacittāyāḥ
|
प्रमोहचित्ताभ्याम्
pramohacittābhyām
|
प्रमोहचित्ताभ्यः
pramohacittābhyaḥ
|
Genitive |
प्रमोहचित्तायाः
pramohacittāyāḥ
|
प्रमोहचित्तयोः
pramohacittayoḥ
|
प्रमोहचित्तानाम्
pramohacittānām
|
Locative |
प्रमोहचित्तायाम्
pramohacittāyām
|
प्रमोहचित्तयोः
pramohacittayoḥ
|
प्रमोहचित्तासु
pramohacittāsu
|