| Singular | Dual | Plural |
Nominativo |
प्रमोहचित्ता
pramohacittā
|
प्रमोहचित्ते
pramohacitte
|
प्रमोहचित्ताः
pramohacittāḥ
|
Vocativo |
प्रमोहचित्ते
pramohacitte
|
प्रमोहचित्ते
pramohacitte
|
प्रमोहचित्ताः
pramohacittāḥ
|
Acusativo |
प्रमोहचित्ताम्
pramohacittām
|
प्रमोहचित्ते
pramohacitte
|
प्रमोहचित्ताः
pramohacittāḥ
|
Instrumental |
प्रमोहचित्तया
pramohacittayā
|
प्रमोहचित्ताभ्याम्
pramohacittābhyām
|
प्रमोहचित्ताभिः
pramohacittābhiḥ
|
Dativo |
प्रमोहचित्तायै
pramohacittāyai
|
प्रमोहचित्ताभ्याम्
pramohacittābhyām
|
प्रमोहचित्ताभ्यः
pramohacittābhyaḥ
|
Ablativo |
प्रमोहचित्तायाः
pramohacittāyāḥ
|
प्रमोहचित्ताभ्याम्
pramohacittābhyām
|
प्रमोहचित्ताभ्यः
pramohacittābhyaḥ
|
Genitivo |
प्रमोहचित्तायाः
pramohacittāyāḥ
|
प्रमोहचित्तयोः
pramohacittayoḥ
|
प्रमोहचित्तानाम्
pramohacittānām
|
Locativo |
प्रमोहचित्तायाम्
pramohacittāyām
|
प्रमोहचित्तयोः
pramohacittayoḥ
|
प्रमोहचित्तासु
pramohacittāsu
|