Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रमोहचित्ता pramohacittā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमोहचित्ता pramohacittā
प्रमोहचित्ते pramohacitte
प्रमोहचित्ताः pramohacittāḥ
Vocativo प्रमोहचित्ते pramohacitte
प्रमोहचित्ते pramohacitte
प्रमोहचित्ताः pramohacittāḥ
Acusativo प्रमोहचित्ताम् pramohacittām
प्रमोहचित्ते pramohacitte
प्रमोहचित्ताः pramohacittāḥ
Instrumental प्रमोहचित्तया pramohacittayā
प्रमोहचित्ताभ्याम् pramohacittābhyām
प्रमोहचित्ताभिः pramohacittābhiḥ
Dativo प्रमोहचित्तायै pramohacittāyai
प्रमोहचित्ताभ्याम् pramohacittābhyām
प्रमोहचित्ताभ्यः pramohacittābhyaḥ
Ablativo प्रमोहचित्तायाः pramohacittāyāḥ
प्रमोहचित्ताभ्याम् pramohacittābhyām
प्रमोहचित्ताभ्यः pramohacittābhyaḥ
Genitivo प्रमोहचित्तायाः pramohacittāyāḥ
प्रमोहचित्तयोः pramohacittayoḥ
प्रमोहचित्तानाम् pramohacittānām
Locativo प्रमोहचित्तायाम् pramohacittāyām
प्रमोहचित्तयोः pramohacittayoḥ
प्रमोहचित्तासु pramohacittāsu