Sanskrit tools

Sanskrit declension


Declension of प्रमोहिणी pramohiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रमोहिणी pramohiṇī
प्रमोहिण्यौ pramohiṇyau
प्रमोहिण्यः pramohiṇyaḥ
Vocative प्रमोहिणि pramohiṇi
प्रमोहिण्यौ pramohiṇyau
प्रमोहिण्यः pramohiṇyaḥ
Accusative प्रमोहिणीम् pramohiṇīm
प्रमोहिण्यौ pramohiṇyau
प्रमोहिणीः pramohiṇīḥ
Instrumental प्रमोहिण्या pramohiṇyā
प्रमोहिणीभ्याम् pramohiṇībhyām
प्रमोहिणीभिः pramohiṇībhiḥ
Dative प्रमोहिण्यै pramohiṇyai
प्रमोहिणीभ्याम् pramohiṇībhyām
प्रमोहिणीभ्यः pramohiṇībhyaḥ
Ablative प्रमोहिण्याः pramohiṇyāḥ
प्रमोहिणीभ्याम् pramohiṇībhyām
प्रमोहिणीभ्यः pramohiṇībhyaḥ
Genitive प्रमोहिण्याः pramohiṇyāḥ
प्रमोहिण्योः pramohiṇyoḥ
प्रमोहिणीनाम् pramohiṇīnām
Locative प्रमोहिण्याम् pramohiṇyām
प्रमोहिण्योः pramohiṇyoḥ
प्रमोहिणीषु pramohiṇīṣu