Sanskrit tools

Sanskrit declension


Declension of प्रमूत्रित pramūtrita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमूत्रितम् pramūtritam
प्रमूत्रिते pramūtrite
प्रमूत्रितानि pramūtritāni
Vocative प्रमूत्रित pramūtrita
प्रमूत्रिते pramūtrite
प्रमूत्रितानि pramūtritāni
Accusative प्रमूत्रितम् pramūtritam
प्रमूत्रिते pramūtrite
प्रमूत्रितानि pramūtritāni
Instrumental प्रमूत्रितेन pramūtritena
प्रमूत्रिताभ्याम् pramūtritābhyām
प्रमूत्रितैः pramūtritaiḥ
Dative प्रमूत्रिताय pramūtritāya
प्रमूत्रिताभ्याम् pramūtritābhyām
प्रमूत्रितेभ्यः pramūtritebhyaḥ
Ablative प्रमूत्रितात् pramūtritāt
प्रमूत्रिताभ्याम् pramūtritābhyām
प्रमूत्रितेभ्यः pramūtritebhyaḥ
Genitive प्रमूत्रितस्य pramūtritasya
प्रमूत्रितयोः pramūtritayoḥ
प्रमूत्रितानाम् pramūtritānām
Locative प्रमूत्रिते pramūtrite
प्रमूत्रितयोः pramūtritayoḥ
प्रमूत्रितेषु pramūtriteṣu