| Singular | Dual | Plural |
Nominativo |
प्रमूत्रितम्
pramūtritam
|
प्रमूत्रिते
pramūtrite
|
प्रमूत्रितानि
pramūtritāni
|
Vocativo |
प्रमूत्रित
pramūtrita
|
प्रमूत्रिते
pramūtrite
|
प्रमूत्रितानि
pramūtritāni
|
Acusativo |
प्रमूत्रितम्
pramūtritam
|
प्रमूत्रिते
pramūtrite
|
प्रमूत्रितानि
pramūtritāni
|
Instrumental |
प्रमूत्रितेन
pramūtritena
|
प्रमूत्रिताभ्याम्
pramūtritābhyām
|
प्रमूत्रितैः
pramūtritaiḥ
|
Dativo |
प्रमूत्रिताय
pramūtritāya
|
प्रमूत्रिताभ्याम्
pramūtritābhyām
|
प्रमूत्रितेभ्यः
pramūtritebhyaḥ
|
Ablativo |
प्रमूत्रितात्
pramūtritāt
|
प्रमूत्रिताभ्याम्
pramūtritābhyām
|
प्रमूत्रितेभ्यः
pramūtritebhyaḥ
|
Genitivo |
प्रमूत्रितस्य
pramūtritasya
|
प्रमूत्रितयोः
pramūtritayoḥ
|
प्रमूत्रितानाम्
pramūtritānām
|
Locativo |
प्रमूत्रिते
pramūtrite
|
प्रमूत्रितयोः
pramūtritayoḥ
|
प्रमूत्रितेषु
pramūtriteṣu
|