| Singular | Dual | Plural |
Nominative |
प्रमूषिका
pramūṣikā
|
प्रमूषिके
pramūṣike
|
प्रमूषिकाः
pramūṣikāḥ
|
Vocative |
प्रमूषिके
pramūṣike
|
प्रमूषिके
pramūṣike
|
प्रमूषिकाः
pramūṣikāḥ
|
Accusative |
प्रमूषिकाम्
pramūṣikām
|
प्रमूषिके
pramūṣike
|
प्रमूषिकाः
pramūṣikāḥ
|
Instrumental |
प्रमूषिकया
pramūṣikayā
|
प्रमूषिकाभ्याम्
pramūṣikābhyām
|
प्रमूषिकाभिः
pramūṣikābhiḥ
|
Dative |
प्रमूषिकायै
pramūṣikāyai
|
प्रमूषिकाभ्याम्
pramūṣikābhyām
|
प्रमूषिकाभ्यः
pramūṣikābhyaḥ
|
Ablative |
प्रमूषिकायाः
pramūṣikāyāḥ
|
प्रमूषिकाभ्याम्
pramūṣikābhyām
|
प्रमूषिकाभ्यः
pramūṣikābhyaḥ
|
Genitive |
प्रमूषिकायाः
pramūṣikāyāḥ
|
प्रमूषिकयोः
pramūṣikayoḥ
|
प्रमूषिकाणाम्
pramūṣikāṇām
|
Locative |
प्रमूषिकायाम्
pramūṣikāyām
|
प्रमूषिकयोः
pramūṣikayoḥ
|
प्रमूषिकासु
pramūṣikāsu
|