Sanskrit tools

Sanskrit declension


Declension of प्रमूषिका pramūṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमूषिका pramūṣikā
प्रमूषिके pramūṣike
प्रमूषिकाः pramūṣikāḥ
Vocative प्रमूषिके pramūṣike
प्रमूषिके pramūṣike
प्रमूषिकाः pramūṣikāḥ
Accusative प्रमूषिकाम् pramūṣikām
प्रमूषिके pramūṣike
प्रमूषिकाः pramūṣikāḥ
Instrumental प्रमूषिकया pramūṣikayā
प्रमूषिकाभ्याम् pramūṣikābhyām
प्रमूषिकाभिः pramūṣikābhiḥ
Dative प्रमूषिकायै pramūṣikāyai
प्रमूषिकाभ्याम् pramūṣikābhyām
प्रमूषिकाभ्यः pramūṣikābhyaḥ
Ablative प्रमूषिकायाः pramūṣikāyāḥ
प्रमूषिकाभ्याम् pramūṣikābhyām
प्रमूषिकाभ्यः pramūṣikābhyaḥ
Genitive प्रमूषिकायाः pramūṣikāyāḥ
प्रमूषिकयोः pramūṣikayoḥ
प्रमूषिकाणाम् pramūṣikāṇām
Locative प्रमूषिकायाम् pramūṣikāyām
प्रमूषिकयोः pramūṣikayoḥ
प्रमूषिकासु pramūṣikāsu