Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रमूषिका pramūṣikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमूषिका pramūṣikā
प्रमूषिके pramūṣike
प्रमूषिकाः pramūṣikāḥ
Vocativo प्रमूषिके pramūṣike
प्रमूषिके pramūṣike
प्रमूषिकाः pramūṣikāḥ
Acusativo प्रमूषिकाम् pramūṣikām
प्रमूषिके pramūṣike
प्रमूषिकाः pramūṣikāḥ
Instrumental प्रमूषिकया pramūṣikayā
प्रमूषिकाभ्याम् pramūṣikābhyām
प्रमूषिकाभिः pramūṣikābhiḥ
Dativo प्रमूषिकायै pramūṣikāyai
प्रमूषिकाभ्याम् pramūṣikābhyām
प्रमूषिकाभ्यः pramūṣikābhyaḥ
Ablativo प्रमूषिकायाः pramūṣikāyāḥ
प्रमूषिकाभ्याम् pramūṣikābhyām
प्रमूषिकाभ्यः pramūṣikābhyaḥ
Genitivo प्रमूषिकायाः pramūṣikāyāḥ
प्रमूषिकयोः pramūṣikayoḥ
प्रमूषिकाणाम् pramūṣikāṇām
Locativo प्रमूषिकायाम् pramūṣikāyām
प्रमूषिकयोः pramūṣikayoḥ
प्रमूषिकासु pramūṣikāsu