| Singular | Dual | Plural |
Nominativo |
प्रमूषिका
pramūṣikā
|
प्रमूषिके
pramūṣike
|
प्रमूषिकाः
pramūṣikāḥ
|
Vocativo |
प्रमूषिके
pramūṣike
|
प्रमूषिके
pramūṣike
|
प्रमूषिकाः
pramūṣikāḥ
|
Acusativo |
प्रमूषिकाम्
pramūṣikām
|
प्रमूषिके
pramūṣike
|
प्रमूषिकाः
pramūṣikāḥ
|
Instrumental |
प्रमूषिकया
pramūṣikayā
|
प्रमूषिकाभ्याम्
pramūṣikābhyām
|
प्रमूषिकाभिः
pramūṣikābhiḥ
|
Dativo |
प्रमूषिकायै
pramūṣikāyai
|
प्रमूषिकाभ्याम्
pramūṣikābhyām
|
प्रमूषिकाभ्यः
pramūṣikābhyaḥ
|
Ablativo |
प्रमूषिकायाः
pramūṣikāyāḥ
|
प्रमूषिकाभ्याम्
pramūṣikābhyām
|
प्रमूषिकाभ्यः
pramūṣikābhyaḥ
|
Genitivo |
प्रमूषिकायाः
pramūṣikāyāḥ
|
प्रमूषिकयोः
pramūṣikayoḥ
|
प्रमूषिकाणाम्
pramūṣikāṇām
|
Locativo |
प्रमूषिकायाम्
pramūṣikāyām
|
प्रमूषिकयोः
pramūṣikayoḥ
|
प्रमूषिकासु
pramūṣikāsu
|