Singular | Dual | Plural | |
Nominative |
प्रमरः
pramaraḥ |
प्रमरौ
pramarau |
प्रमराः
pramarāḥ |
Vocative |
प्रमर
pramara |
प्रमरौ
pramarau |
प्रमराः
pramarāḥ |
Accusative |
प्रमरम्
pramaram |
प्रमरौ
pramarau |
प्रमरान्
pramarān |
Instrumental |
प्रमरेण
pramareṇa |
प्रमराभ्याम्
pramarābhyām |
प्रमरैः
pramaraiḥ |
Dative |
प्रमराय
pramarāya |
प्रमराभ्याम्
pramarābhyām |
प्रमरेभ्यः
pramarebhyaḥ |
Ablative |
प्रमरात्
pramarāt |
प्रमराभ्याम्
pramarābhyām |
प्रमरेभ्यः
pramarebhyaḥ |
Genitive |
प्रमरस्य
pramarasya |
प्रमरयोः
pramarayoḥ |
प्रमराणाम्
pramarāṇām |
Locative |
प्रमरे
pramare |
प्रमरयोः
pramarayoḥ |
प्रमरेषु
pramareṣu |