Singular | Dual | Plural | |
Nominativo |
प्रमरः
pramaraḥ |
प्रमरौ
pramarau |
प्रमराः
pramarāḥ |
Vocativo |
प्रमर
pramara |
प्रमरौ
pramarau |
प्रमराः
pramarāḥ |
Acusativo |
प्रमरम्
pramaram |
प्रमरौ
pramarau |
प्रमरान्
pramarān |
Instrumental |
प्रमरेण
pramareṇa |
प्रमराभ्याम्
pramarābhyām |
प्रमरैः
pramaraiḥ |
Dativo |
प्रमराय
pramarāya |
प्रमराभ्याम्
pramarābhyām |
प्रमरेभ्यः
pramarebhyaḥ |
Ablativo |
प्रमरात्
pramarāt |
प्रमराभ्याम्
pramarābhyām |
प्रमरेभ्यः
pramarebhyaḥ |
Genitivo |
प्रमरस्य
pramarasya |
प्रमरयोः
pramarayoḥ |
प्रमराणाम्
pramarāṇām |
Locativo |
प्रमरे
pramare |
प्रमरयोः
pramarayoḥ |
प्रमरेषु
pramareṣu |