| Singular | Dual | Plural |
Nominative |
प्रमरणम्
pramaraṇam
|
प्रमरणे
pramaraṇe
|
प्रमरणानि
pramaraṇāni
|
Vocative |
प्रमरण
pramaraṇa
|
प्रमरणे
pramaraṇe
|
प्रमरणानि
pramaraṇāni
|
Accusative |
प्रमरणम्
pramaraṇam
|
प्रमरणे
pramaraṇe
|
प्रमरणानि
pramaraṇāni
|
Instrumental |
प्रमरणेन
pramaraṇena
|
प्रमरणाभ्याम्
pramaraṇābhyām
|
प्रमरणैः
pramaraṇaiḥ
|
Dative |
प्रमरणाय
pramaraṇāya
|
प्रमरणाभ्याम्
pramaraṇābhyām
|
प्रमरणेभ्यः
pramaraṇebhyaḥ
|
Ablative |
प्रमरणात्
pramaraṇāt
|
प्रमरणाभ्याम्
pramaraṇābhyām
|
प्रमरणेभ्यः
pramaraṇebhyaḥ
|
Genitive |
प्रमरणस्य
pramaraṇasya
|
प्रमरणयोः
pramaraṇayoḥ
|
प्रमरणानाम्
pramaraṇānām
|
Locative |
प्रमरणे
pramaraṇe
|
प्रमरणयोः
pramaraṇayoḥ
|
प्रमरणेषु
pramaraṇeṣu
|