| Singular | Dual | Plural |
Nominativo |
प्रमरणम्
pramaraṇam
|
प्रमरणे
pramaraṇe
|
प्रमरणानि
pramaraṇāni
|
Vocativo |
प्रमरण
pramaraṇa
|
प्रमरणे
pramaraṇe
|
प्रमरणानि
pramaraṇāni
|
Acusativo |
प्रमरणम्
pramaraṇam
|
प्रमरणे
pramaraṇe
|
प्रमरणानि
pramaraṇāni
|
Instrumental |
प्रमरणेन
pramaraṇena
|
प्रमरणाभ्याम्
pramaraṇābhyām
|
प्रमरणैः
pramaraṇaiḥ
|
Dativo |
प्रमरणाय
pramaraṇāya
|
प्रमरणाभ्याम्
pramaraṇābhyām
|
प्रमरणेभ्यः
pramaraṇebhyaḥ
|
Ablativo |
प्रमरणात्
pramaraṇāt
|
प्रमरणाभ्याम्
pramaraṇābhyām
|
प्रमरणेभ्यः
pramaraṇebhyaḥ
|
Genitivo |
प्रमरणस्य
pramaraṇasya
|
प्रमरणयोः
pramaraṇayoḥ
|
प्रमरणानाम्
pramaraṇānām
|
Locativo |
प्रमरणे
pramaraṇe
|
प्रमरणयोः
pramaraṇayoḥ
|
प्रमरणेषु
pramaraṇeṣu
|