Sanskrit tools

Sanskrit declension


Declension of प्रमृता pramṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृता pramṛtā
प्रमृते pramṛte
प्रमृताः pramṛtāḥ
Vocative प्रमृते pramṛte
प्रमृते pramṛte
प्रमृताः pramṛtāḥ
Accusative प्रमृताम् pramṛtām
प्रमृते pramṛte
प्रमृताः pramṛtāḥ
Instrumental प्रमृतया pramṛtayā
प्रमृताभ्याम् pramṛtābhyām
प्रमृताभिः pramṛtābhiḥ
Dative प्रमृतायै pramṛtāyai
प्रमृताभ्याम् pramṛtābhyām
प्रमृताभ्यः pramṛtābhyaḥ
Ablative प्रमृतायाः pramṛtāyāḥ
प्रमृताभ्याम् pramṛtābhyām
प्रमृताभ्यः pramṛtābhyaḥ
Genitive प्रमृतायाः pramṛtāyāḥ
प्रमृतयोः pramṛtayoḥ
प्रमृतानाम् pramṛtānām
Locative प्रमृतायाम् pramṛtāyām
प्रमृतयोः pramṛtayoḥ
प्रमृतासु pramṛtāsu